Declension table of ?aparijātā

Deva

FeminineSingularDualPlural
Nominativeaparijātā aparijāte aparijātāḥ
Vocativeaparijāte aparijāte aparijātāḥ
Accusativeaparijātām aparijāte aparijātāḥ
Instrumentalaparijātayā aparijātābhyām aparijātābhiḥ
Dativeaparijātāyai aparijātābhyām aparijātābhyaḥ
Ablativeaparijātāyāḥ aparijātābhyām aparijātābhyaḥ
Genitiveaparijātāyāḥ aparijātayoḥ aparijātānām
Locativeaparijātāyām aparijātayoḥ aparijātāsu

Adverb -aparijātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria