Declension table of aparijāta

Deva

MasculineSingularDualPlural
Nominativeaparijātaḥ aparijātau aparijātāḥ
Vocativeaparijāta aparijātau aparijātāḥ
Accusativeaparijātam aparijātau aparijātān
Instrumentalaparijātena aparijātābhyām aparijātaiḥ aparijātebhiḥ
Dativeaparijātāya aparijātābhyām aparijātebhyaḥ
Ablativeaparijātāt aparijātābhyām aparijātebhyaḥ
Genitiveaparijātasya aparijātayoḥ aparijātānām
Locativeaparijāte aparijātayoḥ aparijāteṣu

Compound aparijāta -

Adverb -aparijātam -aparijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria