Declension table of ?aparīvṛta

Deva

MasculineSingularDualPlural
Nominativeaparīvṛtaḥ aparīvṛtau aparīvṛtāḥ
Vocativeaparīvṛta aparīvṛtau aparīvṛtāḥ
Accusativeaparīvṛtam aparīvṛtau aparīvṛtān
Instrumentalaparīvṛtena aparīvṛtābhyām aparīvṛtaiḥ aparīvṛtebhiḥ
Dativeaparīvṛtāya aparīvṛtābhyām aparīvṛtebhyaḥ
Ablativeaparīvṛtāt aparīvṛtābhyām aparīvṛtebhyaḥ
Genitiveaparīvṛtasya aparīvṛtayoḥ aparīvṛtānām
Locativeaparīvṛte aparīvṛtayoḥ aparīvṛteṣu

Compound aparīvṛta -

Adverb -aparīvṛtam -aparīvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria