Declension table of ?aparītyā

Deva

FeminineSingularDualPlural
Nominativeaparītyā aparītye aparītyāḥ
Vocativeaparītye aparītye aparītyāḥ
Accusativeaparītyām aparītye aparītyāḥ
Instrumentalaparītyayā aparītyābhyām aparītyābhiḥ
Dativeaparītyāyai aparītyābhyām aparītyābhyaḥ
Ablativeaparītyāyāḥ aparītyābhyām aparītyābhyaḥ
Genitiveaparītyāyāḥ aparītyayoḥ aparītyānām
Locativeaparītyāyām aparītyayoḥ aparītyāsu

Adverb -aparītyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria