Declension table of ?aparīttā

Deva

FeminineSingularDualPlural
Nominativeaparīttā aparītte aparīttāḥ
Vocativeaparītte aparītte aparīttāḥ
Accusativeaparīttām aparītte aparīttāḥ
Instrumentalaparīttayā aparīttābhyām aparīttābhiḥ
Dativeaparīttāyai aparīttābhyām aparīttābhyaḥ
Ablativeaparīttāyāḥ aparīttābhyām aparīttābhyaḥ
Genitiveaparīttāyāḥ aparīttayoḥ aparīttānām
Locativeaparīttāyām aparīttayoḥ aparīttāsu

Adverb -aparīttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria