Declension table of ?aparīta

Deva

MasculineSingularDualPlural
Nominativeaparītaḥ aparītau aparītāḥ
Vocativeaparīta aparītau aparītāḥ
Accusativeaparītam aparītau aparītān
Instrumentalaparītena aparītābhyām aparītaiḥ aparītebhiḥ
Dativeaparītāya aparītābhyām aparītebhyaḥ
Ablativeaparītāt aparītābhyām aparītebhyaḥ
Genitiveaparītasya aparītayoḥ aparītānām
Locativeaparīte aparītayoḥ aparīteṣu

Compound aparīta -

Adverb -aparītam -aparītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria