Declension table of ?aparīkṣyakāriṇī

Deva

FeminineSingularDualPlural
Nominativeaparīkṣyakāriṇī aparīkṣyakāriṇyau aparīkṣyakāriṇyaḥ
Vocativeaparīkṣyakāriṇi aparīkṣyakāriṇyau aparīkṣyakāriṇyaḥ
Accusativeaparīkṣyakāriṇīm aparīkṣyakāriṇyau aparīkṣyakāriṇīḥ
Instrumentalaparīkṣyakāriṇyā aparīkṣyakāriṇībhyām aparīkṣyakāriṇībhiḥ
Dativeaparīkṣyakāriṇyai aparīkṣyakāriṇībhyām aparīkṣyakāriṇībhyaḥ
Ablativeaparīkṣyakāriṇyāḥ aparīkṣyakāriṇībhyām aparīkṣyakāriṇībhyaḥ
Genitiveaparīkṣyakāriṇyāḥ aparīkṣyakāriṇyoḥ aparīkṣyakāriṇīnām
Locativeaparīkṣyakāriṇyām aparīkṣyakāriṇyoḥ aparīkṣyakāriṇīṣu

Compound aparīkṣyakāriṇi - aparīkṣyakāriṇī -

Adverb -aparīkṣyakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria