Declension table of aparīkṣita

Deva

NeuterSingularDualPlural
Nominativeaparīkṣitam aparīkṣite aparīkṣitāni
Vocativeaparīkṣita aparīkṣite aparīkṣitāni
Accusativeaparīkṣitam aparīkṣite aparīkṣitāni
Instrumentalaparīkṣitena aparīkṣitābhyām aparīkṣitaiḥ
Dativeaparīkṣitāya aparīkṣitābhyām aparīkṣitebhyaḥ
Ablativeaparīkṣitāt aparīkṣitābhyām aparīkṣitebhyaḥ
Genitiveaparīkṣitasya aparīkṣitayoḥ aparīkṣitānām
Locativeaparīkṣite aparīkṣitayoḥ aparīkṣiteṣu

Compound aparīkṣita -

Adverb -aparīkṣitam -aparīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria