Declension table of aparīkṣita

Deva

MasculineSingularDualPlural
Nominativeaparīkṣitaḥ aparīkṣitau aparīkṣitāḥ
Vocativeaparīkṣita aparīkṣitau aparīkṣitāḥ
Accusativeaparīkṣitam aparīkṣitau aparīkṣitān
Instrumentalaparīkṣitena aparīkṣitābhyām aparīkṣitaiḥ aparīkṣitebhiḥ
Dativeaparīkṣitāya aparīkṣitābhyām aparīkṣitebhyaḥ
Ablativeaparīkṣitāt aparīkṣitābhyām aparīkṣitebhyaḥ
Genitiveaparīkṣitasya aparīkṣitayoḥ aparīkṣitānām
Locativeaparīkṣite aparīkṣitayoḥ aparīkṣiteṣu

Compound aparīkṣita -

Adverb -aparīkṣitam -aparīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria