Declension table of ?aparihīyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaparihīyamāṇaḥ aparihīyamāṇau aparihīyamāṇāḥ
Vocativeaparihīyamāṇa aparihīyamāṇau aparihīyamāṇāḥ
Accusativeaparihīyamāṇam aparihīyamāṇau aparihīyamāṇān
Instrumentalaparihīyamāṇena aparihīyamāṇābhyām aparihīyamāṇaiḥ aparihīyamāṇebhiḥ
Dativeaparihīyamāṇāya aparihīyamāṇābhyām aparihīyamāṇebhyaḥ
Ablativeaparihīyamāṇāt aparihīyamāṇābhyām aparihīyamāṇebhyaḥ
Genitiveaparihīyamāṇasya aparihīyamāṇayoḥ aparihīyamāṇānām
Locativeaparihīyamāṇe aparihīyamāṇayoḥ aparihīyamāṇeṣu

Compound aparihīyamāṇa -

Adverb -aparihīyamāṇam -aparihīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria