Declension table of aparihārya

Deva

NeuterSingularDualPlural
Nominativeaparihāryam aparihārye aparihāryāṇi
Vocativeaparihārya aparihārye aparihāryāṇi
Accusativeaparihāryam aparihārye aparihāryāṇi
Instrumentalaparihāryeṇa aparihāryābhyām aparihāryaiḥ
Dativeaparihāryāya aparihāryābhyām aparihāryebhyaḥ
Ablativeaparihāryāt aparihāryābhyām aparihāryebhyaḥ
Genitiveaparihāryasya aparihāryayoḥ aparihāryāṇām
Locativeaparihārye aparihāryayoḥ aparihāryeṣu

Compound aparihārya -

Adverb -aparihāryam -aparihāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria