Declension table of ?aparihāṇa

Deva

NeuterSingularDualPlural
Nominativeaparihāṇam aparihāṇe aparihāṇāni
Vocativeaparihāṇa aparihāṇe aparihāṇāni
Accusativeaparihāṇam aparihāṇe aparihāṇāni
Instrumentalaparihāṇena aparihāṇābhyām aparihāṇaiḥ
Dativeaparihāṇāya aparihāṇābhyām aparihāṇebhyaḥ
Ablativeaparihāṇāt aparihāṇābhyām aparihāṇebhyaḥ
Genitiveaparihāṇasya aparihāṇayoḥ aparihāṇānām
Locativeaparihāṇe aparihāṇayoḥ aparihāṇeṣu

Compound aparihāṇa -

Adverb -aparihāṇam -aparihāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria