Declension table of ?aparigrāhyā

Deva

FeminineSingularDualPlural
Nominativeaparigrāhyā aparigrāhye aparigrāhyāḥ
Vocativeaparigrāhye aparigrāhye aparigrāhyāḥ
Accusativeaparigrāhyām aparigrāhye aparigrāhyāḥ
Instrumentalaparigrāhyayā aparigrāhyābhyām aparigrāhyābhiḥ
Dativeaparigrāhyāyai aparigrāhyābhyām aparigrāhyābhyaḥ
Ablativeaparigrāhyāyāḥ aparigrāhyābhyām aparigrāhyābhyaḥ
Genitiveaparigrāhyāyāḥ aparigrāhyayoḥ aparigrāhyāṇām
Locativeaparigrāhyāyām aparigrāhyayoḥ aparigrāhyāsu

Adverb -aparigrāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria