Declension table of ?aparigrāhya

Deva

MasculineSingularDualPlural
Nominativeaparigrāhyaḥ aparigrāhyau aparigrāhyāḥ
Vocativeaparigrāhya aparigrāhyau aparigrāhyāḥ
Accusativeaparigrāhyam aparigrāhyau aparigrāhyān
Instrumentalaparigrāhyeṇa aparigrāhyābhyām aparigrāhyaiḥ aparigrāhyebhiḥ
Dativeaparigrāhyāya aparigrāhyābhyām aparigrāhyebhyaḥ
Ablativeaparigrāhyāt aparigrāhyābhyām aparigrāhyebhyaḥ
Genitiveaparigrāhyasya aparigrāhyayoḥ aparigrāhyāṇām
Locativeaparigrāhye aparigrāhyayoḥ aparigrāhyeṣu

Compound aparigrāhya -

Adverb -aparigrāhyam -aparigrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria