Declension table of ?aparigatā

Deva

FeminineSingularDualPlural
Nominativeaparigatā aparigate aparigatāḥ
Vocativeaparigate aparigate aparigatāḥ
Accusativeaparigatām aparigate aparigatāḥ
Instrumentalaparigatayā aparigatābhyām aparigatābhiḥ
Dativeaparigatāyai aparigatābhyām aparigatābhyaḥ
Ablativeaparigatāyāḥ aparigatābhyām aparigatābhyaḥ
Genitiveaparigatāyāḥ aparigatayoḥ aparigatānām
Locativeaparigatāyām aparigatayoḥ aparigatāsu

Adverb -aparigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria