Declension table of ?aparigaṇyā

Deva

FeminineSingularDualPlural
Nominativeaparigaṇyā aparigaṇye aparigaṇyāḥ
Vocativeaparigaṇye aparigaṇye aparigaṇyāḥ
Accusativeaparigaṇyām aparigaṇye aparigaṇyāḥ
Instrumentalaparigaṇyayā aparigaṇyābhyām aparigaṇyābhiḥ
Dativeaparigaṇyāyai aparigaṇyābhyām aparigaṇyābhyaḥ
Ablativeaparigaṇyāyāḥ aparigaṇyābhyām aparigaṇyābhyaḥ
Genitiveaparigaṇyāyāḥ aparigaṇyayoḥ aparigaṇyānām
Locativeaparigaṇyāyām aparigaṇyayoḥ aparigaṇyāsu

Adverb -aparigaṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria