Declension table of aparigaṇyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparigaṇyaḥ | aparigaṇyau | aparigaṇyāḥ |
Vocative | aparigaṇya | aparigaṇyau | aparigaṇyāḥ |
Accusative | aparigaṇyam | aparigaṇyau | aparigaṇyān |
Instrumental | aparigaṇyena | aparigaṇyābhyām | aparigaṇyaiḥ |
Dative | aparigaṇyāya | aparigaṇyābhyām | aparigaṇyebhyaḥ |
Ablative | aparigaṇyāt | aparigaṇyābhyām | aparigaṇyebhyaḥ |
Genitive | aparigaṇyasya | aparigaṇyayoḥ | aparigaṇyānām |
Locative | aparigaṇye | aparigaṇyayoḥ | aparigaṇyeṣu |