Declension table of ?aparicita

Deva

NeuterSingularDualPlural
Nominativeaparicitam aparicite aparicitāni
Vocativeaparicita aparicite aparicitāni
Accusativeaparicitam aparicite aparicitāni
Instrumentalaparicitena aparicitābhyām aparicitaiḥ
Dativeaparicitāya aparicitābhyām aparicitebhyaḥ
Ablativeaparicitāt aparicitābhyām aparicitebhyaḥ
Genitiveaparicitasya aparicitayoḥ aparicitānām
Locativeaparicite aparicitayoḥ apariciteṣu

Compound aparicita -

Adverb -aparicitam -aparicitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria