Declension table of ?aparicchinnā

Deva

FeminineSingularDualPlural
Nominativeaparicchinnā aparicchinne aparicchinnāḥ
Vocativeaparicchinne aparicchinne aparicchinnāḥ
Accusativeaparicchinnām aparicchinne aparicchinnāḥ
Instrumentalaparicchinnayā aparicchinnābhyām aparicchinnābhiḥ
Dativeaparicchinnāyai aparicchinnābhyām aparicchinnābhyaḥ
Ablativeaparicchinnāyāḥ aparicchinnābhyām aparicchinnābhyaḥ
Genitiveaparicchinnāyāḥ aparicchinnayoḥ aparicchinnānām
Locativeaparicchinnāyām aparicchinnayoḥ aparicchinnāsu

Adverb -aparicchinnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria