Declension table of ?aparicchinna

Deva

MasculineSingularDualPlural
Nominativeaparicchinnaḥ aparicchinnau aparicchinnāḥ
Vocativeaparicchinna aparicchinnau aparicchinnāḥ
Accusativeaparicchinnam aparicchinnau aparicchinnān
Instrumentalaparicchinnena aparicchinnābhyām aparicchinnaiḥ aparicchinnebhiḥ
Dativeaparicchinnāya aparicchinnābhyām aparicchinnebhyaḥ
Ablativeaparicchinnāt aparicchinnābhyām aparicchinnebhyaḥ
Genitiveaparicchinnasya aparicchinnayoḥ aparicchinnānām
Locativeaparicchinne aparicchinnayoḥ aparicchinneṣu

Compound aparicchinna -

Adverb -aparicchinnam -aparicchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria