Declension table of ?aparicchannā

Deva

FeminineSingularDualPlural
Nominativeaparicchannā aparicchanne aparicchannāḥ
Vocativeaparicchanne aparicchanne aparicchannāḥ
Accusativeaparicchannām aparicchanne aparicchannāḥ
Instrumentalaparicchannayā aparicchannābhyām aparicchannābhiḥ
Dativeaparicchannāyai aparicchannābhyām aparicchannābhyaḥ
Ablativeaparicchannāyāḥ aparicchannābhyām aparicchannābhyaḥ
Genitiveaparicchannāyāḥ aparicchannayoḥ aparicchannānām
Locativeaparicchannāyām aparicchannayoḥ aparicchannāsu

Adverb -aparicchannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria