Declension table of ?aparicchanna

Deva

NeuterSingularDualPlural
Nominativeaparicchannam aparicchanne aparicchannāni
Vocativeaparicchanna aparicchanne aparicchannāni
Accusativeaparicchannam aparicchanne aparicchannāni
Instrumentalaparicchannena aparicchannābhyām aparicchannaiḥ
Dativeaparicchannāya aparicchannābhyām aparicchannebhyaḥ
Ablativeaparicchannāt aparicchannābhyām aparicchannebhyaḥ
Genitiveaparicchannasya aparicchannayoḥ aparicchannānām
Locativeaparicchanne aparicchannayoḥ aparicchanneṣu

Compound aparicchanna -

Adverb -aparicchannam -aparicchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria