Declension table of ?aparicchanna

Deva

MasculineSingularDualPlural
Nominativeaparicchannaḥ aparicchannau aparicchannāḥ
Vocativeaparicchanna aparicchannau aparicchannāḥ
Accusativeaparicchannam aparicchannau aparicchannān
Instrumentalaparicchannena aparicchannābhyām aparicchannaiḥ aparicchannebhiḥ
Dativeaparicchannāya aparicchannābhyām aparicchannebhyaḥ
Ablativeaparicchannāt aparicchannābhyām aparicchannebhyaḥ
Genitiveaparicchannasya aparicchannayoḥ aparicchannānām
Locativeaparicchanne aparicchannayoḥ aparicchanneṣu

Compound aparicchanna -

Adverb -aparicchannam -aparicchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria