Declension table of ?aparicchada

Deva

NeuterSingularDualPlural
Nominativeaparicchadam aparicchade aparicchadāni
Vocativeaparicchada aparicchade aparicchadāni
Accusativeaparicchadam aparicchade aparicchadāni
Instrumentalaparicchadena aparicchadābhyām aparicchadaiḥ
Dativeaparicchadāya aparicchadābhyām aparicchadebhyaḥ
Ablativeaparicchadāt aparicchadābhyām aparicchadebhyaḥ
Genitiveaparicchadasya aparicchadayoḥ aparicchadānām
Locativeaparicchade aparicchadayoḥ aparicchadeṣu

Compound aparicchada -

Adverb -aparicchadam -aparicchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria