Declension table of ?aparicchada

Deva

MasculineSingularDualPlural
Nominativeaparicchadaḥ aparicchadau aparicchadāḥ
Vocativeaparicchada aparicchadau aparicchadāḥ
Accusativeaparicchadam aparicchadau aparicchadān
Instrumentalaparicchadena aparicchadābhyām aparicchadaiḥ aparicchadebhiḥ
Dativeaparicchadāya aparicchadābhyām aparicchadebhyaḥ
Ablativeaparicchadāt aparicchadābhyām aparicchadebhyaḥ
Genitiveaparicchadasya aparicchadayoḥ aparicchadānām
Locativeaparicchade aparicchadayoḥ aparicchadeṣu

Compound aparicchada -

Adverb -aparicchadam -aparicchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria