Declension table of ?aparicchādita

Deva

NeuterSingularDualPlural
Nominativeaparicchāditam aparicchādite aparicchāditāni
Vocativeaparicchādita aparicchādite aparicchāditāni
Accusativeaparicchāditam aparicchādite aparicchāditāni
Instrumentalaparicchāditena aparicchāditābhyām aparicchāditaiḥ
Dativeaparicchāditāya aparicchāditābhyām aparicchāditebhyaḥ
Ablativeaparicchāditāt aparicchāditābhyām aparicchāditebhyaḥ
Genitiveaparicchāditasya aparicchāditayoḥ aparicchāditānām
Locativeaparicchādite aparicchāditayoḥ aparicchāditeṣu

Compound aparicchādita -

Adverb -aparicchāditam -aparicchāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria