Declension table of ?aparicalitā

Deva

FeminineSingularDualPlural
Nominativeaparicalitā aparicalite aparicalitāḥ
Vocativeaparicalite aparicalite aparicalitāḥ
Accusativeaparicalitām aparicalite aparicalitāḥ
Instrumentalaparicalitayā aparicalitābhyām aparicalitābhiḥ
Dativeaparicalitāyai aparicalitābhyām aparicalitābhyaḥ
Ablativeaparicalitāyāḥ aparicalitābhyām aparicalitābhyaḥ
Genitiveaparicalitāyāḥ aparicalitayoḥ aparicalitānām
Locativeaparicalitāyām aparicalitayoḥ aparicalitāsu

Adverb -aparicalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria