Declension table of ?aparicalita

Deva

NeuterSingularDualPlural
Nominativeaparicalitam aparicalite aparicalitāni
Vocativeaparicalita aparicalite aparicalitāni
Accusativeaparicalitam aparicalite aparicalitāni
Instrumentalaparicalitena aparicalitābhyām aparicalitaiḥ
Dativeaparicalitāya aparicalitābhyām aparicalitebhyaḥ
Ablativeaparicalitāt aparicalitābhyām aparicalitebhyaḥ
Genitiveaparicalitasya aparicalitayoḥ aparicalitānām
Locativeaparicalite aparicalitayoḥ aparicaliteṣu

Compound aparicalita -

Adverb -aparicalitam -aparicalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria