Declension table of ?aparibhraśyamānā

Deva

FeminineSingularDualPlural
Nominativeaparibhraśyamānā aparibhraśyamāne aparibhraśyamānāḥ
Vocativeaparibhraśyamāne aparibhraśyamāne aparibhraśyamānāḥ
Accusativeaparibhraśyamānām aparibhraśyamāne aparibhraśyamānāḥ
Instrumentalaparibhraśyamānayā aparibhraśyamānābhyām aparibhraśyamānābhiḥ
Dativeaparibhraśyamānāyai aparibhraśyamānābhyām aparibhraśyamānābhyaḥ
Ablativeaparibhraśyamānāyāḥ aparibhraśyamānābhyām aparibhraśyamānābhyaḥ
Genitiveaparibhraśyamānāyāḥ aparibhraśyamānayoḥ aparibhraśyamānānām
Locativeaparibhraśyamānāyām aparibhraśyamānayoḥ aparibhraśyamānāsu

Adverb -aparibhraśyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria