Declension table of ?aparibhraśyamāna

Deva

MasculineSingularDualPlural
Nominativeaparibhraśyamānaḥ aparibhraśyamānau aparibhraśyamānāḥ
Vocativeaparibhraśyamāna aparibhraśyamānau aparibhraśyamānāḥ
Accusativeaparibhraśyamānam aparibhraśyamānau aparibhraśyamānān
Instrumentalaparibhraśyamānena aparibhraśyamānābhyām aparibhraśyamānaiḥ aparibhraśyamānebhiḥ
Dativeaparibhraśyamānāya aparibhraśyamānābhyām aparibhraśyamānebhyaḥ
Ablativeaparibhraśyamānāt aparibhraśyamānābhyām aparibhraśyamānebhyaḥ
Genitiveaparibhraśyamānasya aparibhraśyamānayoḥ aparibhraśyamānānām
Locativeaparibhraśyamāne aparibhraśyamānayoḥ aparibhraśyamāneṣu

Compound aparibhraśyamāna -

Adverb -aparibhraśyamānam -aparibhraśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria