Declension table of ?aparibhinna

Deva

NeuterSingularDualPlural
Nominativeaparibhinnam aparibhinne aparibhinnāni
Vocativeaparibhinna aparibhinne aparibhinnāni
Accusativeaparibhinnam aparibhinne aparibhinnāni
Instrumentalaparibhinnena aparibhinnābhyām aparibhinnaiḥ
Dativeaparibhinnāya aparibhinnābhyām aparibhinnebhyaḥ
Ablativeaparibhinnāt aparibhinnābhyām aparibhinnebhyaḥ
Genitiveaparibhinnasya aparibhinnayoḥ aparibhinnānām
Locativeaparibhinne aparibhinnayoḥ aparibhinneṣu

Compound aparibhinna -

Adverb -aparibhinnam -aparibhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria