Declension table of ?aparibhinna

Deva

MasculineSingularDualPlural
Nominativeaparibhinnaḥ aparibhinnau aparibhinnāḥ
Vocativeaparibhinna aparibhinnau aparibhinnāḥ
Accusativeaparibhinnam aparibhinnau aparibhinnān
Instrumentalaparibhinnena aparibhinnābhyām aparibhinnaiḥ aparibhinnebhiḥ
Dativeaparibhinnāya aparibhinnābhyām aparibhinnebhyaḥ
Ablativeaparibhinnāt aparibhinnābhyām aparibhinnebhyaḥ
Genitiveaparibhinnasya aparibhinnayoḥ aparibhinnānām
Locativeaparibhinne aparibhinnayoḥ aparibhinneṣu

Compound aparibhinna -

Adverb -aparibhinnam -aparibhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria