Declension table of ?aparibādhā

Deva

FeminineSingularDualPlural
Nominativeaparibādhā aparibādhe aparibādhāḥ
Vocativeaparibādhe aparibādhe aparibādhāḥ
Accusativeaparibādhām aparibādhe aparibādhāḥ
Instrumentalaparibādhayā aparibādhābhyām aparibādhābhiḥ
Dativeaparibādhāyai aparibādhābhyām aparibādhābhyaḥ
Ablativeaparibādhāyāḥ aparibādhābhyām aparibādhābhyaḥ
Genitiveaparibādhāyāḥ aparibādhayoḥ aparibādhānām
Locativeaparibādhāyām aparibādhayoḥ aparibādhāsu

Adverb -aparibādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria