Declension table of ?aparibādha

Deva

NeuterSingularDualPlural
Nominativeaparibādham aparibādhe aparibādhāni
Vocativeaparibādha aparibādhe aparibādhāni
Accusativeaparibādham aparibādhe aparibādhāni
Instrumentalaparibādhena aparibādhābhyām aparibādhaiḥ
Dativeaparibādhāya aparibādhābhyām aparibādhebhyaḥ
Ablativeaparibādhāt aparibādhābhyām aparibādhebhyaḥ
Genitiveaparibādhasya aparibādhayoḥ aparibādhānām
Locativeaparibādhe aparibādhayoḥ aparibādheṣu

Compound aparibādha -

Adverb -aparibādham -aparibādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria