Declension table of ?apariṣkāra

Deva

MasculineSingularDualPlural
Nominativeapariṣkāraḥ apariṣkārau apariṣkārāḥ
Vocativeapariṣkāra apariṣkārau apariṣkārāḥ
Accusativeapariṣkāram apariṣkārau apariṣkārān
Instrumentalapariṣkāreṇa apariṣkārābhyām apariṣkāraiḥ apariṣkārebhiḥ
Dativeapariṣkārāya apariṣkārābhyām apariṣkārebhyaḥ
Ablativeapariṣkārāt apariṣkārābhyām apariṣkārebhyaḥ
Genitiveapariṣkārasya apariṣkārayoḥ apariṣkārāṇām
Locativeapariṣkāre apariṣkārayoḥ apariṣkāreṣu

Compound apariṣkāra -

Adverb -apariṣkāram -apariṣkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria