Declension table of ?apariṣkṛta

Deva

NeuterSingularDualPlural
Nominativeapariṣkṛtam apariṣkṛte apariṣkṛtāni
Vocativeapariṣkṛta apariṣkṛte apariṣkṛtāni
Accusativeapariṣkṛtam apariṣkṛte apariṣkṛtāni
Instrumentalapariṣkṛtena apariṣkṛtābhyām apariṣkṛtaiḥ
Dativeapariṣkṛtāya apariṣkṛtābhyām apariṣkṛtebhyaḥ
Ablativeapariṣkṛtāt apariṣkṛtābhyām apariṣkṛtebhyaḥ
Genitiveapariṣkṛtasya apariṣkṛtayoḥ apariṣkṛtānām
Locativeapariṣkṛte apariṣkṛtayoḥ apariṣkṛteṣu

Compound apariṣkṛta -

Adverb -apariṣkṛtam -apariṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria