Declension table of ?apariṣkṛta

Deva

MasculineSingularDualPlural
Nominativeapariṣkṛtaḥ apariṣkṛtau apariṣkṛtāḥ
Vocativeapariṣkṛta apariṣkṛtau apariṣkṛtāḥ
Accusativeapariṣkṛtam apariṣkṛtau apariṣkṛtān
Instrumentalapariṣkṛtena apariṣkṛtābhyām apariṣkṛtaiḥ apariṣkṛtebhiḥ
Dativeapariṣkṛtāya apariṣkṛtābhyām apariṣkṛtebhyaḥ
Ablativeapariṣkṛtāt apariṣkṛtābhyām apariṣkṛtebhyaḥ
Genitiveapariṣkṛtasya apariṣkṛtayoḥ apariṣkṛtānām
Locativeapariṣkṛte apariṣkṛtayoḥ apariṣkṛteṣu

Compound apariṣkṛta -

Adverb -apariṣkṛtam -apariṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria