Declension table of ?apariṇāma

Deva

MasculineSingularDualPlural
Nominativeapariṇāmaḥ apariṇāmau apariṇāmāḥ
Vocativeapariṇāma apariṇāmau apariṇāmāḥ
Accusativeapariṇāmam apariṇāmau apariṇāmān
Instrumentalapariṇāmena apariṇāmābhyām apariṇāmaiḥ apariṇāmebhiḥ
Dativeapariṇāmāya apariṇāmābhyām apariṇāmebhyaḥ
Ablativeapariṇāmāt apariṇāmābhyām apariṇāmebhyaḥ
Genitiveapariṇāmasya apariṇāmayoḥ apariṇāmānām
Locativeapariṇāme apariṇāmayoḥ apariṇāmeṣu

Compound apariṇāma -

Adverb -apariṇāmam -apariṇāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria