Declension table of ?aparaśuvṛkṇā

Deva

FeminineSingularDualPlural
Nominativeaparaśuvṛkṇā aparaśuvṛkṇe aparaśuvṛkṇāḥ
Vocativeaparaśuvṛkṇe aparaśuvṛkṇe aparaśuvṛkṇāḥ
Accusativeaparaśuvṛkṇām aparaśuvṛkṇe aparaśuvṛkṇāḥ
Instrumentalaparaśuvṛkṇayā aparaśuvṛkṇābhyām aparaśuvṛkṇābhiḥ
Dativeaparaśuvṛkṇāyai aparaśuvṛkṇābhyām aparaśuvṛkṇābhyaḥ
Ablativeaparaśuvṛkṇāyāḥ aparaśuvṛkṇābhyām aparaśuvṛkṇābhyaḥ
Genitiveaparaśuvṛkṇāyāḥ aparaśuvṛkṇayoḥ aparaśuvṛkṇānām
Locativeaparaśuvṛkṇāyām aparaśuvṛkṇayoḥ aparaśuvṛkṇāsu

Adverb -aparaśuvṛkṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria