Declension table of ?aparavojjhita

Deva

NeuterSingularDualPlural
Nominativeaparavojjhitam aparavojjhite aparavojjhitāni
Vocativeaparavojjhita aparavojjhite aparavojjhitāni
Accusativeaparavojjhitam aparavojjhite aparavojjhitāni
Instrumentalaparavojjhitena aparavojjhitābhyām aparavojjhitaiḥ
Dativeaparavojjhitāya aparavojjhitābhyām aparavojjhitebhyaḥ
Ablativeaparavojjhitāt aparavojjhitābhyām aparavojjhitebhyaḥ
Genitiveaparavojjhitasya aparavojjhitayoḥ aparavojjhitānām
Locativeaparavojjhite aparavojjhitayoḥ aparavojjhiteṣu

Compound aparavojjhita -

Adverb -aparavojjhitam -aparavojjhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria