Declension table of ?aparavedanīya

Deva

NeuterSingularDualPlural
Nominativeaparavedanīyam aparavedanīye aparavedanīyāni
Vocativeaparavedanīya aparavedanīye aparavedanīyāni
Accusativeaparavedanīyam aparavedanīye aparavedanīyāni
Instrumentalaparavedanīyena aparavedanīyābhyām aparavedanīyaiḥ
Dativeaparavedanīyāya aparavedanīyābhyām aparavedanīyebhyaḥ
Ablativeaparavedanīyāt aparavedanīyābhyām aparavedanīyebhyaḥ
Genitiveaparavedanīyasya aparavedanīyayoḥ aparavedanīyānām
Locativeaparavedanīye aparavedanīyayoḥ aparavedanīyeṣu

Compound aparavedanīya -

Adverb -aparavedanīyam -aparavedanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria