Declension table of ?aparavat

Deva

NeuterSingularDualPlural
Nominativeaparavat aparavantī aparavatī aparavanti
Vocativeaparavat aparavantī aparavatī aparavanti
Accusativeaparavat aparavantī aparavatī aparavanti
Instrumentalaparavatā aparavadbhyām aparavadbhiḥ
Dativeaparavate aparavadbhyām aparavadbhyaḥ
Ablativeaparavataḥ aparavadbhyām aparavadbhyaḥ
Genitiveaparavataḥ aparavatoḥ aparavatām
Locativeaparavati aparavatoḥ aparavatsu

Adverb -aparavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria