Declension table of ?aparavallabha

Deva

MasculineSingularDualPlural
Nominativeaparavallabhaḥ aparavallabhau aparavallabhāḥ
Vocativeaparavallabha aparavallabhau aparavallabhāḥ
Accusativeaparavallabham aparavallabhau aparavallabhān
Instrumentalaparavallabhena aparavallabhābhyām aparavallabhaiḥ aparavallabhebhiḥ
Dativeaparavallabhāya aparavallabhābhyām aparavallabhebhyaḥ
Ablativeaparavallabhāt aparavallabhābhyām aparavallabhebhyaḥ
Genitiveaparavallabhasya aparavallabhayoḥ aparavallabhānām
Locativeaparavallabhe aparavallabhayoḥ aparavallabheṣu

Compound aparavallabha -

Adverb -aparavallabham -aparavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria