Declension table of ?aparava

Deva

MasculineSingularDualPlural
Nominativeaparavaḥ aparavau aparavāḥ
Vocativeaparava aparavau aparavāḥ
Accusativeaparavam aparavau aparavān
Instrumentalaparaveṇa aparavābhyām aparavaiḥ aparavebhiḥ
Dativeaparavāya aparavābhyām aparavebhyaḥ
Ablativeaparavāt aparavābhyām aparavebhyaḥ
Genitiveaparavasya aparavayoḥ aparavāṇām
Locativeaparave aparavayoḥ aparaveṣu

Compound aparava -

Adverb -aparavam -aparavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria