Declension table of ?aparata

Deva

MasculineSingularDualPlural
Nominativeaparataḥ aparatau aparatāḥ
Vocativeaparata aparatau aparatāḥ
Accusativeaparatam aparatau aparatān
Instrumentalaparatena aparatābhyām aparataiḥ aparatebhiḥ
Dativeaparatāya aparatābhyām aparatebhyaḥ
Ablativeaparatāt aparatābhyām aparatebhyaḥ
Genitiveaparatasya aparatayoḥ aparatānām
Locativeaparate aparatayoḥ aparateṣu

Compound aparata -

Adverb -aparatam -aparatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria