Declension table of ?aparasparasambhūtā

Deva

FeminineSingularDualPlural
Nominativeaparasparasambhūtā aparasparasambhūte aparasparasambhūtāḥ
Vocativeaparasparasambhūte aparasparasambhūte aparasparasambhūtāḥ
Accusativeaparasparasambhūtām aparasparasambhūte aparasparasambhūtāḥ
Instrumentalaparasparasambhūtayā aparasparasambhūtābhyām aparasparasambhūtābhiḥ
Dativeaparasparasambhūtāyai aparasparasambhūtābhyām aparasparasambhūtābhyaḥ
Ablativeaparasparasambhūtāyāḥ aparasparasambhūtābhyām aparasparasambhūtābhyaḥ
Genitiveaparasparasambhūtāyāḥ aparasparasambhūtayoḥ aparasparasambhūtānām
Locativeaparasparasambhūtāyām aparasparasambhūtayoḥ aparasparasambhūtāsu

Adverb -aparasparasambhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria