Declension table of aparaspara

Deva

NeuterSingularDualPlural
Nominativeaparasparam aparaspare aparasparāṇi
Vocativeaparaspara aparaspare aparasparāṇi
Accusativeaparasparam aparaspare aparasparāṇi
Instrumentalaparaspareṇa aparasparābhyām aparasparaiḥ
Dativeaparasparāya aparasparābhyām aparasparebhyaḥ
Ablativeaparasparāt aparasparābhyām aparasparebhyaḥ
Genitiveaparasparasya aparasparayoḥ aparasparāṇām
Locativeaparaspare aparasparayoḥ aparaspareṣu

Compound aparaspara -

Adverb -aparasparam -aparasparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria