Declension table of aparaspara

Deva

MasculineSingularDualPlural
Nominativeaparasparaḥ aparasparau aparasparāḥ
Vocativeaparaspara aparasparau aparasparāḥ
Accusativeaparasparam aparasparau aparasparān
Instrumentalaparaspareṇa aparasparābhyām aparasparaiḥ aparasparebhiḥ
Dativeaparasparāya aparasparābhyām aparasparebhyaḥ
Ablativeaparasparāt aparasparābhyām aparasparebhyaḥ
Genitiveaparasparasya aparasparayoḥ aparasparāṇām
Locativeaparaspare aparasparayoḥ aparaspareṣu

Compound aparaspara -

Adverb -aparasparam -aparasparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria