Declension table of ?aparasaktha

Deva

NeuterSingularDualPlural
Nominativeaparasaktham aparasakthe aparasakthāni
Vocativeaparasaktha aparasakthe aparasakthāni
Accusativeaparasaktham aparasakthe aparasakthāni
Instrumentalaparasakthena aparasakthābhyām aparasakthaiḥ
Dativeaparasakthāya aparasakthābhyām aparasakthebhyaḥ
Ablativeaparasakthāt aparasakthābhyām aparasakthebhyaḥ
Genitiveaparasakthasya aparasakthayoḥ aparasakthānām
Locativeaparasakthe aparasakthayoḥ aparasaktheṣu

Compound aparasaktha -

Adverb -aparasaktham -aparasakthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria