Declension table of ?aparasadā

Deva

FeminineSingularDualPlural
Nominativeaparasadā aparasade aparasadāḥ
Vocativeaparasade aparasade aparasadāḥ
Accusativeaparasadām aparasade aparasadāḥ
Instrumentalaparasadayā aparasadābhyām aparasadābhiḥ
Dativeaparasadāyai aparasadābhyām aparasadābhyaḥ
Ablativeaparasadāyāḥ aparasadābhyām aparasadābhyaḥ
Genitiveaparasadāyāḥ aparasadayoḥ aparasadānām
Locativeaparasadāyām aparasadayoḥ aparasadāsu

Adverb -aparasadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria